✓ Show Summary of Solutions
Input:
pañcamam laghu sarvatra saptamam dvicaturthayoḥ guru ṣaṣṭham ca jānīyāt śeṣeṣvaniyamaḥ mataḥ Sentence: पञ्चमम् लघु सर्वत्र सप्तमम् द्विचतुर्थयोः गुरु षष्ठम् च जानीयात् शेषेष्वनियमः मतः may be analysed as: Solution 1 : ✓ [ pañcamam
[ laghu
[ sarvatra
[ saptamam
[ dvi
[ caturthayoḥ
[ guru
[ ṣaṣṭham
[ ca
[ jānīyāt
[ śeṣeṣu
[ aniyamaḥ
[ mataḥ
Solution 2 : ✓ [ pañcamam
[ laghu
[ sarva
[ tra
[ saptamam
[ dvi
[ caturthayoḥ
[ guru
[ ṣaṣṭham
[ ca
[ jānīyāt
[ śeṣeṣu
[ aniyamaḥ
[ mataḥ
|