The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.56 [2024-04-30]


yadṛcchālābhasantuṣṭo dvandvātīto vimatsaraḥ
यदृच्छालाभसन्तुष्टः द्वन्द्वातीतः विमत्सरः

yadṛccha
[yadṛccha]{ iic.}
1.1
{ Compound }
alābha
[alābha]{ iic.}
2.1
{ Compound }
santuṣṭaḥ
[sam-tuṣṭa { pp. }[sam-tuṣ]]{ m. sg. nom.}
3.1
{ (Participial) Subject [M] }
dvandva
[dvandva]{ iic.}
4.1
{ Compound }
atītaḥ
[ati-ita { pp. }[ati-i]]{ m. sg. nom.}
5.1
{ (Participial) Subject [M] }
vimatsaraḥ
[vimatsara]{ m. sg. nom.}
6.1
{ Subject [M] }


यदृच्छ अलाभ सन्तुष्टः द्वन्द्व अतीतः विमत्सरः

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria