Conjugation tables of vikaca_2

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvikacayāmi vikacayāvaḥ vikacayāmaḥ
Secondvikacayasi vikacayathaḥ vikacayatha
Thirdvikacayati vikacayataḥ vikacayanti


PassiveSingularDualPlural
Firstvikacye vikacyāvahe vikacyāmahe
Secondvikacyase vikacyethe vikacyadhve
Thirdvikacyate vikacyete vikacyante


Imperfect

ActiveSingularDualPlural
Firstavikacayam avikacayāva avikacayāma
Secondavikacayaḥ avikacayatam avikacayata
Thirdavikacayat avikacayatām avikacayan


PassiveSingularDualPlural
Firstavikacye avikacyāvahi avikacyāmahi
Secondavikacyathāḥ avikacyethām avikacyadhvam
Thirdavikacyata avikacyetām avikacyanta


Optative

ActiveSingularDualPlural
Firstvikacayeyam vikacayeva vikacayema
Secondvikacayeḥ vikacayetam vikacayeta
Thirdvikacayet vikacayetām vikacayeyuḥ


PassiveSingularDualPlural
Firstvikacyeya vikacyevahi vikacyemahi
Secondvikacyethāḥ vikacyeyāthām vikacyedhvam
Thirdvikacyeta vikacyeyātām vikacyeran


Imperative

ActiveSingularDualPlural
Firstvikacayāni vikacayāva vikacayāma
Secondvikacaya vikacayatam vikacayata
Thirdvikacayatu vikacayatām vikacayantu


PassiveSingularDualPlural
Firstvikacyai vikacyāvahai vikacyāmahai
Secondvikacyasva vikacyethām vikacyadhvam
Thirdvikacyatām vikacyetām vikacyantām


Future

ActiveSingularDualPlural
Firstvikacayiṣyāmi vikacayiṣyāvaḥ vikacayiṣyāmaḥ
Secondvikacayiṣyasi vikacayiṣyathaḥ vikacayiṣyatha
Thirdvikacayiṣyati vikacayiṣyataḥ vikacayiṣyanti


MiddleSingularDualPlural
Firstvikacayiṣye vikacayiṣyāvahe vikacayiṣyāmahe
Secondvikacayiṣyase vikacayiṣyethe vikacayiṣyadhve
Thirdvikacayiṣyate vikacayiṣyete vikacayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvikacayitāsmi vikacayitāsvaḥ vikacayitāsmaḥ
Secondvikacayitāsi vikacayitāsthaḥ vikacayitāstha
Thirdvikacayitā vikacayitārau vikacayitāraḥ

Participles

Past Passive Participle
vikacita m. n. vikacitā f.

Past Active Participle
vikacitavat m. n. vikacitavatī f.

Present Active Participle
vikacayat m. n. vikacayantī f.

Present Passive Participle
vikacyamāna m. n. vikacyamānā f.

Future Active Participle
vikacayiṣyat m. n. vikacayiṣyantī f.

Future Middle Participle
vikacayiṣyamāṇa m. n. vikacayiṣyamāṇā f.

Future Passive Participle
vikacayitavya m. n. vikacayitavyā f.

Future Passive Participle
vikacya m. n. vikacyā f.

Future Passive Participle
vikacanīya m. n. vikacanīyā f.

Indeclinable forms

Infinitive
vikacayitum

Absolutive
vikacayitvā

Periphrastic Perfect
vikacayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria