Declension table of ?vikacitavatī

Deva

FeminineSingularDualPlural
Nominativevikacitavatī vikacitavatyau vikacitavatyaḥ
Vocativevikacitavati vikacitavatyau vikacitavatyaḥ
Accusativevikacitavatīm vikacitavatyau vikacitavatīḥ
Instrumentalvikacitavatyā vikacitavatībhyām vikacitavatībhiḥ
Dativevikacitavatyai vikacitavatībhyām vikacitavatībhyaḥ
Ablativevikacitavatyāḥ vikacitavatībhyām vikacitavatībhyaḥ
Genitivevikacitavatyāḥ vikacitavatyoḥ vikacitavatīnām
Locativevikacitavatyām vikacitavatyoḥ vikacitavatīṣu

Compound vikacitavati - vikacitavatī -

Adverb -vikacitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria