Declension table of ?vikacayiṣyat

Deva

MasculineSingularDualPlural
Nominativevikacayiṣyan vikacayiṣyantau vikacayiṣyantaḥ
Vocativevikacayiṣyan vikacayiṣyantau vikacayiṣyantaḥ
Accusativevikacayiṣyantam vikacayiṣyantau vikacayiṣyataḥ
Instrumentalvikacayiṣyatā vikacayiṣyadbhyām vikacayiṣyadbhiḥ
Dativevikacayiṣyate vikacayiṣyadbhyām vikacayiṣyadbhyaḥ
Ablativevikacayiṣyataḥ vikacayiṣyadbhyām vikacayiṣyadbhyaḥ
Genitivevikacayiṣyataḥ vikacayiṣyatoḥ vikacayiṣyatām
Locativevikacayiṣyati vikacayiṣyatoḥ vikacayiṣyatsu

Compound vikacayiṣyat -

Adverb -vikacayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria