Declension table of ?vikacitavat

Deva

NeuterSingularDualPlural
Nominativevikacitavat vikacitavantī vikacitavatī vikacitavanti
Vocativevikacitavat vikacitavantī vikacitavatī vikacitavanti
Accusativevikacitavat vikacitavantī vikacitavatī vikacitavanti
Instrumentalvikacitavatā vikacitavadbhyām vikacitavadbhiḥ
Dativevikacitavate vikacitavadbhyām vikacitavadbhyaḥ
Ablativevikacitavataḥ vikacitavadbhyām vikacitavadbhyaḥ
Genitivevikacitavataḥ vikacitavatoḥ vikacitavatām
Locativevikacitavati vikacitavatoḥ vikacitavatsu

Adverb -vikacitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria