तिङन्तावली विकच२

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमविकचयति विकचयतः विकचयन्ति
मध्यमविकचयसि विकचयथः विकचयथ
उत्तमविकचयामि विकचयावः विकचयामः


कर्मणिएकद्विबहु
प्रथमविकच्यते विकच्येते विकच्यन्ते
मध्यमविकच्यसे विकच्येथे विकच्यध्वे
उत्तमविकच्ये विकच्यावहे विकच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअविकचयत् अविकचयताम् अविकचयन्
मध्यमअविकचयः अविकचयतम् अविकचयत
उत्तमअविकचयम् अविकचयाव अविकचयाम


कर्मणिएकद्विबहु
प्रथमअविकच्यत अविकच्येताम् अविकच्यन्त
मध्यमअविकच्यथाः अविकच्येथाम् अविकच्यध्वम्
उत्तमअविकच्ये अविकच्यावहि अविकच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमविकचयेत् विकचयेताम् विकचयेयुः
मध्यमविकचयेः विकचयेतम् विकचयेत
उत्तमविकचयेयम् विकचयेव विकचयेम


कर्मणिएकद्विबहु
प्रथमविकच्येत विकच्येयाताम् विकच्येरन्
मध्यमविकच्येथाः विकच्येयाथाम् विकच्येध्वम्
उत्तमविकच्येय विकच्येवहि विकच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमविकचयतु विकचयताम् विकचयन्तु
मध्यमविकचय विकचयतम् विकचयत
उत्तमविकचयानि विकचयाव विकचयाम


कर्मणिएकद्विबहु
प्रथमविकच्यताम् विकच्येताम् विकच्यन्ताम्
मध्यमविकच्यस्व विकच्येथाम् विकच्यध्वम्
उत्तमविकच्यै विकच्यावहै विकच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमविकचयिष्यति विकचयिष्यतः विकचयिष्यन्ति
मध्यमविकचयिष्यसि विकचयिष्यथः विकचयिष्यथ
उत्तमविकचयिष्यामि विकचयिष्यावः विकचयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमविकचयिष्यते विकचयिष्येते विकचयिष्यन्ते
मध्यमविकचयिष्यसे विकचयिष्येथे विकचयिष्यध्वे
उत्तमविकचयिष्ये विकचयिष्यावहे विकचयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमविकचयिता विकचयितारौ विकचयितारः
मध्यमविकचयितासि विकचयितास्थः विकचयितास्थ
उत्तमविकचयितास्मि विकचयितास्वः विकचयितास्मः

कृदन्त

क्त
विकचित m. n. विकचिता f.

क्तवतु
विकचितवत् m. n. विकचितवती f.

शतृ
विकचयत् m. n. विकचयन्ती f.

शानच् कर्मणि
विकच्यमान m. n. विकच्यमाना f.

लुडादेश पर
विकचयिष्यत् m. n. विकचयिष्यन्ती f.

लुडादेश आत्म
विकचयिष्यमाण m. n. विकचयिष्यमाणा f.

तव्य
विकचयितव्य m. n. विकचयितव्या f.

यत्
विकच्य m. n. विकच्या f.

अनीयर्
विकचनीय m. n. विकचनीया f.

अव्यय

तुमुन्
विकचयितुम्

क्त्वा
विकचयित्वा

लिट्
विकचयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria