Declension table of ?vikacitavat

Deva

MasculineSingularDualPlural
Nominativevikacitavān vikacitavantau vikacitavantaḥ
Vocativevikacitavan vikacitavantau vikacitavantaḥ
Accusativevikacitavantam vikacitavantau vikacitavataḥ
Instrumentalvikacitavatā vikacitavadbhyām vikacitavadbhiḥ
Dativevikacitavate vikacitavadbhyām vikacitavadbhyaḥ
Ablativevikacitavataḥ vikacitavadbhyām vikacitavadbhyaḥ
Genitivevikacitavataḥ vikacitavatoḥ vikacitavatām
Locativevikacitavati vikacitavatoḥ vikacitavatsu

Compound vikacitavat -

Adverb -vikacitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria