Declension table of ?vikacayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevikacayiṣyamāṇam vikacayiṣyamāṇe vikacayiṣyamāṇāni
Vocativevikacayiṣyamāṇa vikacayiṣyamāṇe vikacayiṣyamāṇāni
Accusativevikacayiṣyamāṇam vikacayiṣyamāṇe vikacayiṣyamāṇāni
Instrumentalvikacayiṣyamāṇena vikacayiṣyamāṇābhyām vikacayiṣyamāṇaiḥ
Dativevikacayiṣyamāṇāya vikacayiṣyamāṇābhyām vikacayiṣyamāṇebhyaḥ
Ablativevikacayiṣyamāṇāt vikacayiṣyamāṇābhyām vikacayiṣyamāṇebhyaḥ
Genitivevikacayiṣyamāṇasya vikacayiṣyamāṇayoḥ vikacayiṣyamāṇānām
Locativevikacayiṣyamāṇe vikacayiṣyamāṇayoḥ vikacayiṣyamāṇeṣu

Compound vikacayiṣyamāṇa -

Adverb -vikacayiṣyamāṇam -vikacayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria