Conjugation tables of viṣa

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstviṣāye viṣāyāvahe viṣāyāmahe
Secondviṣāyase viṣāyethe viṣāyadhve
Thirdviṣāyate viṣāyete viṣāyante


Imperfect

MiddleSingularDualPlural
Firstaviṣāye aviṣāyāvahi aviṣāyāmahi
Secondaviṣāyathāḥ aviṣāyethām aviṣāyadhvam
Thirdaviṣāyata aviṣāyetām aviṣāyanta


Optative

MiddleSingularDualPlural
Firstviṣāyeya viṣāyevahi viṣāyemahi
Secondviṣāyethāḥ viṣāyeyāthām viṣāyedhvam
Thirdviṣāyeta viṣāyeyātām viṣāyeran


Imperative

MiddleSingularDualPlural
Firstviṣāyai viṣāyāvahai viṣāyāmahai
Secondviṣāyasva viṣāyethām viṣāyadhvam
Thirdviṣāyatām viṣāyetām viṣāyantām


Future

ActiveSingularDualPlural
Firstviṣāyiṣyāmi viṣāyiṣyāvaḥ viṣāyiṣyāmaḥ
Secondviṣāyiṣyasi viṣāyiṣyathaḥ viṣāyiṣyatha
Thirdviṣāyiṣyati viṣāyiṣyataḥ viṣāyiṣyanti


MiddleSingularDualPlural
Firstviṣāyiṣye viṣāyiṣyāvahe viṣāyiṣyāmahe
Secondviṣāyiṣyase viṣāyiṣyethe viṣāyiṣyadhve
Thirdviṣāyiṣyate viṣāyiṣyete viṣāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstviṣāyitāsmi viṣāyitāsvaḥ viṣāyitāsmaḥ
Secondviṣāyitāsi viṣāyitāsthaḥ viṣāyitāstha
Thirdviṣāyitā viṣāyitārau viṣāyitāraḥ

Participles

Past Passive Participle
viṣita m. n. viṣitā f.

Past Active Participle
viṣitavat m. n. viṣitavatī f.

Present Middle Participle
viṣāyamāṇa m. n. viṣāyamāṇā f.

Future Active Participle
viṣāyiṣyat m. n. viṣāyiṣyantī f.

Future Middle Participle
viṣāyiṣyamāṇa m. n. viṣāyiṣyamāṇā f.

Future Passive Participle
viṣāyitavya m. n. viṣāyitavyā f.

Indeclinable forms

Infinitive
viṣāyitum

Absolutive
viṣāyitvā

Periphrastic Perfect
viṣāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria