Declension table of ?viṣāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeviṣāyiṣyamāṇā viṣāyiṣyamāṇe viṣāyiṣyamāṇāḥ
Vocativeviṣāyiṣyamāṇe viṣāyiṣyamāṇe viṣāyiṣyamāṇāḥ
Accusativeviṣāyiṣyamāṇām viṣāyiṣyamāṇe viṣāyiṣyamāṇāḥ
Instrumentalviṣāyiṣyamāṇayā viṣāyiṣyamāṇābhyām viṣāyiṣyamāṇābhiḥ
Dativeviṣāyiṣyamāṇāyai viṣāyiṣyamāṇābhyām viṣāyiṣyamāṇābhyaḥ
Ablativeviṣāyiṣyamāṇāyāḥ viṣāyiṣyamāṇābhyām viṣāyiṣyamāṇābhyaḥ
Genitiveviṣāyiṣyamāṇāyāḥ viṣāyiṣyamāṇayoḥ viṣāyiṣyamāṇānām
Locativeviṣāyiṣyamāṇāyām viṣāyiṣyamāṇayoḥ viṣāyiṣyamāṇāsu

Adverb -viṣāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria