Declension table of ?viṣāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeviṣāyiṣyamāṇaḥ viṣāyiṣyamāṇau viṣāyiṣyamāṇāḥ
Vocativeviṣāyiṣyamāṇa viṣāyiṣyamāṇau viṣāyiṣyamāṇāḥ
Accusativeviṣāyiṣyamāṇam viṣāyiṣyamāṇau viṣāyiṣyamāṇān
Instrumentalviṣāyiṣyamāṇena viṣāyiṣyamāṇābhyām viṣāyiṣyamāṇaiḥ viṣāyiṣyamāṇebhiḥ
Dativeviṣāyiṣyamāṇāya viṣāyiṣyamāṇābhyām viṣāyiṣyamāṇebhyaḥ
Ablativeviṣāyiṣyamāṇāt viṣāyiṣyamāṇābhyām viṣāyiṣyamāṇebhyaḥ
Genitiveviṣāyiṣyamāṇasya viṣāyiṣyamāṇayoḥ viṣāyiṣyamāṇānām
Locativeviṣāyiṣyamāṇe viṣāyiṣyamāṇayoḥ viṣāyiṣyamāṇeṣu

Compound viṣāyiṣyamāṇa -

Adverb -viṣāyiṣyamāṇam -viṣāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria