Declension table of viṣita

Deva

NeuterSingularDualPlural
Nominativeviṣitam viṣite viṣitāni
Vocativeviṣita viṣite viṣitāni
Accusativeviṣitam viṣite viṣitāni
Instrumentalviṣitena viṣitābhyām viṣitaiḥ
Dativeviṣitāya viṣitābhyām viṣitebhyaḥ
Ablativeviṣitāt viṣitābhyām viṣitebhyaḥ
Genitiveviṣitasya viṣitayoḥ viṣitānām
Locativeviṣite viṣitayoḥ viṣiteṣu

Compound viṣita -

Adverb -viṣitam -viṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria