Declension table of ?viṣitavat

Deva

MasculineSingularDualPlural
Nominativeviṣitavān viṣitavantau viṣitavantaḥ
Vocativeviṣitavan viṣitavantau viṣitavantaḥ
Accusativeviṣitavantam viṣitavantau viṣitavataḥ
Instrumentalviṣitavatā viṣitavadbhyām viṣitavadbhiḥ
Dativeviṣitavate viṣitavadbhyām viṣitavadbhyaḥ
Ablativeviṣitavataḥ viṣitavadbhyām viṣitavadbhyaḥ
Genitiveviṣitavataḥ viṣitavatoḥ viṣitavatām
Locativeviṣitavati viṣitavatoḥ viṣitavatsu

Compound viṣitavat -

Adverb -viṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria