Declension table of ?viṣāyitavya

Deva

MasculineSingularDualPlural
Nominativeviṣāyitavyaḥ viṣāyitavyau viṣāyitavyāḥ
Vocativeviṣāyitavya viṣāyitavyau viṣāyitavyāḥ
Accusativeviṣāyitavyam viṣāyitavyau viṣāyitavyān
Instrumentalviṣāyitavyena viṣāyitavyābhyām viṣāyitavyaiḥ viṣāyitavyebhiḥ
Dativeviṣāyitavyāya viṣāyitavyābhyām viṣāyitavyebhyaḥ
Ablativeviṣāyitavyāt viṣāyitavyābhyām viṣāyitavyebhyaḥ
Genitiveviṣāyitavyasya viṣāyitavyayoḥ viṣāyitavyānām
Locativeviṣāyitavye viṣāyitavyayoḥ viṣāyitavyeṣu

Compound viṣāyitavya -

Adverb -viṣāyitavyam -viṣāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria