सुबन्तावली ?ऊष्मायिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाऊष्मायिष्यमाणः ऊष्मायिष्यमाणौ ऊष्मायिष्यमाणाः
सम्बोधनम्ऊष्मायिष्यमाण ऊष्मायिष्यमाणौ ऊष्मायिष्यमाणाः
द्वितीयाऊष्मायिष्यमाणम् ऊष्मायिष्यमाणौ ऊष्मायिष्यमाणान्
तृतीयाऊष्मायिष्यमाणेन ऊष्मायिष्यमाणाभ्याम् ऊष्मायिष्यमाणैः ऊष्मायिष्यमाणेभिः
चतुर्थीऊष्मायिष्यमाणाय ऊष्मायिष्यमाणाभ्याम् ऊष्मायिष्यमाणेभ्यः
पञ्चमीऊष्मायिष्यमाणात् ऊष्मायिष्यमाणाभ्याम् ऊष्मायिष्यमाणेभ्यः
षष्ठीऊष्मायिष्यमाणस्य ऊष्मायिष्यमाणयोः ऊष्मायिष्यमाणानाम्
सप्तमीऊष्मायिष्यमाणे ऊष्मायिष्यमाणयोः ऊष्मायिष्यमाणेषु

समास ऊष्मायिष्यमाण

अव्यय ॰ऊष्मायिष्यमाणम् ॰ऊष्मायिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria