सुबन्तावली ?ऊष्मायिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाऊष्मायिष्यमाणा ऊष्मायिष्यमाणे ऊष्मायिष्यमाणाः
सम्बोधनम्ऊष्मायिष्यमाणे ऊष्मायिष्यमाणे ऊष्मायिष्यमाणाः
द्वितीयाऊष्मायिष्यमाणाम् ऊष्मायिष्यमाणे ऊष्मायिष्यमाणाः
तृतीयाऊष्मायिष्यमाणया ऊष्मायिष्यमाणाभ्याम् ऊष्मायिष्यमाणाभिः
चतुर्थीऊष्मायिष्यमाणायै ऊष्मायिष्यमाणाभ्याम् ऊष्मायिष्यमाणाभ्यः
पञ्चमीऊष्मायिष्यमाणायाः ऊष्मायिष्यमाणाभ्याम् ऊष्मायिष्यमाणाभ्यः
षष्ठीऊष्मायिष्यमाणायाः ऊष्मायिष्यमाणयोः ऊष्मायिष्यमाणानाम्
सप्तमीऊष्मायिष्यमाणायाम् ऊष्मायिष्यमाणयोः ऊष्मायिष्यमाणासु

अव्यय ॰ऊष्मायिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria