सुबन्तावली ?ऊष्मायितव्य

Roma

पुमान्एकद्विबहु
प्रथमाऊष्मायितव्यः ऊष्मायितव्यौ ऊष्मायितव्याः
सम्बोधनम्ऊष्मायितव्य ऊष्मायितव्यौ ऊष्मायितव्याः
द्वितीयाऊष्मायितव्यम् ऊष्मायितव्यौ ऊष्मायितव्यान्
तृतीयाऊष्मायितव्येन ऊष्मायितव्याभ्याम् ऊष्मायितव्यैः ऊष्मायितव्येभिः
चतुर्थीऊष्मायितव्याय ऊष्मायितव्याभ्याम् ऊष्मायितव्येभ्यः
पञ्चमीऊष्मायितव्यात् ऊष्मायितव्याभ्याम् ऊष्मायितव्येभ्यः
षष्ठीऊष्मायितव्यस्य ऊष्मायितव्ययोः ऊष्मायितव्यानाम्
सप्तमीऊष्मायितव्ये ऊष्मायितव्ययोः ऊष्मायितव्येषु

समास ऊष्मायितव्य

अव्यय ॰ऊष्मायितव्यम् ॰ऊष्मायितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria