सुबन्तावली ?ऊष्मायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाऊष्मायिष्यन्ती ऊष्मायिष्यन्त्यौ ऊष्मायिष्यन्त्यः
सम्बोधनम्ऊष्मायिष्यन्ति ऊष्मायिष्यन्त्यौ ऊष्मायिष्यन्त्यः
द्वितीयाऊष्मायिष्यन्तीम् ऊष्मायिष्यन्त्यौ ऊष्मायिष्यन्तीः
तृतीयाऊष्मायिष्यन्त्या ऊष्मायिष्यन्तीभ्याम् ऊष्मायिष्यन्तीभिः
चतुर्थीऊष्मायिष्यन्त्यै ऊष्मायिष्यन्तीभ्याम् ऊष्मायिष्यन्तीभ्यः
पञ्चमीऊष्मायिष्यन्त्याः ऊष्मायिष्यन्तीभ्याम् ऊष्मायिष्यन्तीभ्यः
षष्ठीऊष्मायिष्यन्त्याः ऊष्मायिष्यन्त्योः ऊष्मायिष्यन्तीनाम्
सप्तमीऊष्मायिष्यन्त्याम् ऊष्मायिष्यन्त्योः ऊष्मायिष्यन्तीषु

समास ऊष्मायिष्यन्ति ऊष्मायिष्यन्ती

अव्यय ॰ऊष्मायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria