Conjugation tables of und

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstunadmi undvaḥ undmaḥ
Secondunatsi untthaḥ unttha
Thirdunatti unttaḥ undanti


PassiveSingularDualPlural
Firstudye udyāvahe udyāmahe
Secondudyase udyethe udyadhve
Thirdudyate udyete udyante


Imperfect

ActiveSingularDualPlural
Firstaunadam aundva aundma
Secondaunaḥ aunat aunttam auntta
Thirdaunat aunttām aundan


PassiveSingularDualPlural
Firstaudye audyāvahi audyāmahi
Secondaudyathāḥ audyethām audyadhvam
Thirdaudyata audyetām audyanta


Optative

ActiveSingularDualPlural
Firstundyām undyāva undyāma
Secondundyāḥ undyātam undyāta
Thirdundyāt undyātām undyuḥ


PassiveSingularDualPlural
Firstudyeya udyevahi udyemahi
Secondudyethāḥ udyeyāthām udyedhvam
Thirdudyeta udyeyātām udyeran


Imperative

ActiveSingularDualPlural
Firstunadāni unadāva unadāma
Secondunddhi unttam untta
Thirdunattu unttām undantu


PassiveSingularDualPlural
Firstudyai udyāvahai udyāmahai
Secondudyasva udyethām udyadhvam
Thirdudyatām udyetām udyantām


Future

ActiveSingularDualPlural
Firstundiṣyāmi undiṣyāvaḥ undiṣyāmaḥ
Secondundiṣyasi undiṣyathaḥ undiṣyatha
Thirdundiṣyati undiṣyataḥ undiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstunditāsmi unditāsvaḥ unditāsmaḥ
Secondunditāsi unditāsthaḥ unditāstha
Thirdunditā unditārau unditāraḥ


Perfect

ActiveSingularDualPlural
Firstuvonda ūndiva ūndima
Seconduvonditha ūndathuḥ ūnda
Thirduvonda ūndatuḥ ūnduḥ


Benedictive

ActiveSingularDualPlural
Firstudyāsam udyāsva udyāsma
Secondudyāḥ udyāstam udyāsta
Thirdudyāt udyāstām udyāsuḥ

Participles

Past Passive Participle
unna m. n. unnā f.

Past Passive Participle
utta m. n. uttā f.

Past Active Participle
uttavat m. n. uttavatī f.

Past Active Participle
unnavat m. n. unnavatī f.

Present Active Participle
undat m. n. undatī f.

Present Passive Participle
udyamāna m. n. udyamānā f.

Future Active Participle
undiṣyat m. n. undiṣyantī f.

Future Passive Participle
unditavya m. n. unditavyā f.

Future Passive Participle
undya m. n. undyā f.

Future Passive Participle
undanīya m. n. undanīyā f.

Perfect Active Participle
ūndivas m. n. ūnduṣī f.

Indeclinable forms

Infinitive
unditum

Absolutive
unttvā

Absolutive
uttvā

Absolutive
-undya

Absolutive
-udya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria