Declension table of ?undat

Deva

MasculineSingularDualPlural
Nominativeundan undantau undantaḥ
Vocativeundan undantau undantaḥ
Accusativeundantam undantau undataḥ
Instrumentalundatā undadbhyām undadbhiḥ
Dativeundate undadbhyām undadbhyaḥ
Ablativeundataḥ undadbhyām undadbhyaḥ
Genitiveundataḥ undatoḥ undatām
Locativeundati undatoḥ undatsu

Compound undat -

Adverb -undantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria