Declension table of ?uttavat

Deva

MasculineSingularDualPlural
Nominativeuttavān uttavantau uttavantaḥ
Vocativeuttavan uttavantau uttavantaḥ
Accusativeuttavantam uttavantau uttavataḥ
Instrumentaluttavatā uttavadbhyām uttavadbhiḥ
Dativeuttavate uttavadbhyām uttavadbhyaḥ
Ablativeuttavataḥ uttavadbhyām uttavadbhyaḥ
Genitiveuttavataḥ uttavatoḥ uttavatām
Locativeuttavati uttavatoḥ uttavatsu

Compound uttavat -

Adverb -uttavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria