तिङन्तावली उन्द्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमउनत्ति उन्त्तः उन्दन्ति
मध्यमउनत्सि उन्त्थः उन्त्थ
उत्तमउनद्मि उन्द्वः उन्द्मः


कर्मणिएकद्विबहु
प्रथमउद्यते उद्येते उद्यन्ते
मध्यमउद्यसे उद्येथे उद्यध्वे
उत्तमउद्ये उद्यावहे उद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔनत् औन्त्ताम् औन्दन्
मध्यमऔनः औनत् औन्त्तम् औन्त्त
उत्तमऔनदम् औन्द्व औन्द्म


कर्मणिएकद्विबहु
प्रथमऔद्यत औद्येताम् औद्यन्त
मध्यमऔद्यथाः औद्येथाम् औद्यध्वम्
उत्तमऔद्ये औद्यावहि औद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमउन्द्यात् उन्द्याताम् उन्द्युः
मध्यमउन्द्याः उन्द्यातम् उन्द्यात
उत्तमउन्द्याम् उन्द्याव उन्द्याम


कर्मणिएकद्विबहु
प्रथमउद्येत उद्येयाताम् उद्येरन्
मध्यमउद्येथाः उद्येयाथाम् उद्येध्वम्
उत्तमउद्येय उद्येवहि उद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमउनत्तु उन्त्ताम् उन्दन्तु
मध्यमउन्द्धि उन्त्तम् उन्त्त
उत्तमउनदानि उनदाव उनदाम


कर्मणिएकद्विबहु
प्रथमउद्यताम् उद्येताम् उद्यन्ताम्
मध्यमउद्यस्व उद्येथाम् उद्यध्वम्
उत्तमउद्यै उद्यावहै उद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमउन्दिष्यति उन्दिष्यतः उन्दिष्यन्ति
मध्यमउन्दिष्यसि उन्दिष्यथः उन्दिष्यथ
उत्तमउन्दिष्यामि उन्दिष्यावः उन्दिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमउन्दिता उन्दितारौ उन्दितारः
मध्यमउन्दितासि उन्दितास्थः उन्दितास्थ
उत्तमउन्दितास्मि उन्दितास्वः उन्दितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमउवोन्द ऊन्दतुः ऊन्दुः
मध्यमउवोन्दिथ ऊन्दथुः ऊन्द
उत्तमउवोन्द ऊन्दिव ऊन्दिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमउद्यात् उद्यास्ताम् उद्यासुः
मध्यमउद्याः उद्यास्तम् उद्यास्त
उत्तमउद्यासम् उद्यास्व उद्यास्म

कृदन्त

क्त
उन्न m. n. उन्ना f.

क्त
उत्त m. n. उत्ता f.

क्तवतु
उत्तवत् m. n. उत्तवती f.

क्तवतु
उन्नवत् m. n. उन्नवती f.

शतृ
उन्दत् m. n. उन्दती f.

शानच् कर्मणि
उद्यमान m. n. उद्यमाना f.

लुडादेश पर
उन्दिष्यत् m. n. उन्दिष्यन्ती f.

तव्य
उन्दितव्य m. n. उन्दितव्या f.

यत्
उन्द्य m. n. उन्द्या f.

अनीयर्
उन्दनीय m. n. उन्दनीया f.

लिडादेश पर
ऊन्दिवस् m. n. ऊन्दुषी f.

अव्यय

तुमुन्
उन्दितुम्

क्त्वा
उन्त्त्वा

क्त्वा
उत्त्वा

ल्यप्
॰उन्द्य

ल्यप्
॰उद्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria