Declension table of ?ūndivas

Deva

NeuterSingularDualPlural
Nominativeūndivat ūnduṣī ūndivāṃsi
Vocativeūndivat ūnduṣī ūndivāṃsi
Accusativeūndivat ūnduṣī ūndivāṃsi
Instrumentalūnduṣā ūndivadbhyām ūndivadbhiḥ
Dativeūnduṣe ūndivadbhyām ūndivadbhyaḥ
Ablativeūnduṣaḥ ūndivadbhyām ūndivadbhyaḥ
Genitiveūnduṣaḥ ūnduṣoḥ ūnduṣām
Locativeūnduṣi ūnduṣoḥ ūndivatsu

Compound ūndivat -

Adverb -ūndivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria