Declension table of ?utta

Deva

NeuterSingularDualPlural
Nominativeuttam utte uttāni
Vocativeutta utte uttāni
Accusativeuttam utte uttāni
Instrumentaluttena uttābhyām uttaiḥ
Dativeuttāya uttābhyām uttebhyaḥ
Ablativeuttāt uttābhyām uttebhyaḥ
Genitiveuttasya uttayoḥ uttānām
Locativeutte uttayoḥ utteṣu

Compound utta -

Adverb -uttam -uttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria