तिङन्तावली तड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतडयति तडयतः तडयन्ति
मध्यमतडयसि तडयथः तडयथ
उत्तमतडयामि तडयावः तडयामः


आत्मनेपदेएकद्विबहु
प्रथमतडयते तडयेते तडयन्ते
मध्यमतडयसे तडयेथे तडयध्वे
उत्तमतडये तडयावहे तडयामहे


कर्मणिएकद्विबहु
प्रथमतड्यते तड्येते तड्यन्ते
मध्यमतड्यसे तड्येथे तड्यध्वे
उत्तमतड्ये तड्यावहे तड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतडयत् अतडयताम् अतडयन्
मध्यमअतडयः अतडयतम् अतडयत
उत्तमअतडयम् अतडयाव अतडयाम


आत्मनेपदेएकद्विबहु
प्रथमअतडयत अतडयेताम् अतडयन्त
मध्यमअतडयथाः अतडयेथाम् अतडयध्वम्
उत्तमअतडये अतडयावहि अतडयामहि


कर्मणिएकद्विबहु
प्रथमअतड्यत अतड्येताम् अतड्यन्त
मध्यमअतड्यथाः अतड्येथाम् अतड्यध्वम्
उत्तमअतड्ये अतड्यावहि अतड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतडयेत् तडयेताम् तडयेयुः
मध्यमतडयेः तडयेतम् तडयेत
उत्तमतडयेयम् तडयेव तडयेम


आत्मनेपदेएकद्विबहु
प्रथमतडयेत तडयेयाताम् तडयेरन्
मध्यमतडयेथाः तडयेयाथाम् तडयेध्वम्
उत्तमतडयेय तडयेवहि तडयेमहि


कर्मणिएकद्विबहु
प्रथमतड्येत तड्येयाताम् तड्येरन्
मध्यमतड्येथाः तड्येयाथाम् तड्येध्वम्
उत्तमतड्येय तड्येवहि तड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतडयतु तडयताम् तडयन्तु
मध्यमतडय तडयतम् तडयत
उत्तमतडयानि तडयाव तडयाम


आत्मनेपदेएकद्विबहु
प्रथमतडयताम् तडयेताम् तडयन्ताम्
मध्यमतडयस्व तडयेथाम् तडयध्वम्
उत्तमतडयै तडयावहै तडयामहै


कर्मणिएकद्विबहु
प्रथमतड्यताम् तड्येताम् तड्यन्ताम्
मध्यमतड्यस्व तड्येथाम् तड्यध्वम्
उत्तमतड्यै तड्यावहै तड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतडयिष्यति तडयिष्यतः तडयिष्यन्ति
मध्यमतडयिष्यसि तडयिष्यथः तडयिष्यथ
उत्तमतडयिष्यामि तडयिष्यावः तडयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतडयिष्यते तडयिष्येते तडयिष्यन्ते
मध्यमतडयिष्यसे तडयिष्येथे तडयिष्यध्वे
उत्तमतडयिष्ये तडयिष्यावहे तडयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतडयिता तडयितारौ तडयितारः
मध्यमतडयितासि तडयितास्थः तडयितास्थ
उत्तमतडयितास्मि तडयितास्वः तडयितास्मः

कृदन्त

क्त
तडित m. n. तडिता f.

क्तवतु
तडितवत् m. n. तडितवती f.

शतृ
तडयत् m. n. तडयन्ती f.

शानच्
तडयमान m. n. तडयमाना f.

शानच् कर्मणि
तड्यमान m. n. तड्यमाना f.

लुडादेश पर
तडयिष्यत् m. n. तडयिष्यन्ती f.

लुडादेश आत्म
तडयिष्यमाण m. n. तडयिष्यमाणा f.

यत्
तड्य m. n. तड्या f.

अनीयर्
तडनीय m. n. तडनीया f.

अव्यय

तुमुन्
तडयितुम्

क्त्वा
तडयित्वा

ल्यप्
॰तडय्य

लिट्
तडयाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमताडयति ताडयतः ताडयन्ति
मध्यमताडयसि ताडयथः ताडयथ
उत्तमताडयामि ताडयावः ताडयामः


आत्मनेपदेएकद्विबहु
प्रथमताडयते ताडयेते ताडयन्ते
मध्यमताडयसे ताडयेथे ताडयध्वे
उत्तमताडये ताडयावहे ताडयामहे


कर्मणिएकद्विबहु
प्रथमताड्यते ताड्येते ताड्यन्ते
मध्यमताड्यसे ताड्येथे ताड्यध्वे
उत्तमताड्ये ताड्यावहे ताड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअताडयत् अताडयताम् अताडयन्
मध्यमअताडयः अताडयतम् अताडयत
उत्तमअताडयम् अताडयाव अताडयाम


आत्मनेपदेएकद्विबहु
प्रथमअताडयत अताडयेताम् अताडयन्त
मध्यमअताडयथाः अताडयेथाम् अताडयध्वम्
उत्तमअताडये अताडयावहि अताडयामहि


कर्मणिएकद्विबहु
प्रथमअताड्यत अताड्येताम् अताड्यन्त
मध्यमअताड्यथाः अताड्येथाम् अताड्यध्वम्
उत्तमअताड्ये अताड्यावहि अताड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमताडयेत् ताडयेताम् ताडयेयुः
मध्यमताडयेः ताडयेतम् ताडयेत
उत्तमताडयेयम् ताडयेव ताडयेम


आत्मनेपदेएकद्विबहु
प्रथमताडयेत ताडयेयाताम् ताडयेरन्
मध्यमताडयेथाः ताडयेयाथाम् ताडयेध्वम्
उत्तमताडयेय ताडयेवहि ताडयेमहि


कर्मणिएकद्विबहु
प्रथमताड्येत ताड्येयाताम् ताड्येरन्
मध्यमताड्येथाः ताड्येयाथाम् ताड्येध्वम्
उत्तमताड्येय ताड्येवहि ताड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमताडयतु ताडयताम् ताडयन्तु
मध्यमताडय ताडयतम् ताडयत
उत्तमताडयानि ताडयाव ताडयाम


आत्मनेपदेएकद्विबहु
प्रथमताडयताम् ताडयेताम् ताडयन्ताम्
मध्यमताडयस्व ताडयेथाम् ताडयध्वम्
उत्तमताडयै ताडयावहै ताडयामहै


कर्मणिएकद्विबहु
प्रथमताड्यताम् ताड्येताम् ताड्यन्ताम्
मध्यमताड्यस्व ताड्येथाम् ताड्यध्वम्
उत्तमताड्यै ताड्यावहै ताड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमताडयिष्यति ताडयिष्यतः ताडयिष्यन्ति
मध्यमताडयिष्यसि ताडयिष्यथः ताडयिष्यथ
उत्तमताडयिष्यामि ताडयिष्यावः ताडयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमताडयिष्यते ताडयिष्येते ताडयिष्यन्ते
मध्यमताडयिष्यसे ताडयिष्येथे ताडयिष्यध्वे
उत्तमताडयिष्ये ताडयिष्यावहे ताडयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमताडयिता ताडयितारौ ताडयितारः
मध्यमताडयितासि ताडयितास्थः ताडयितास्थ
उत्तमताडयितास्मि ताडयितास्वः ताडयितास्मः

कृदन्त

क्त
ताडित m. n. ताडिता f.

क्तवतु
ताडितवत् m. n. ताडितवती f.

शतृ
ताडयत् m. n. ताडयन्ती f.

शानच्
ताडयमान m. n. ताडयमाना f.

शानच् कर्मणि
ताड्यमान m. n. ताड्यमाना f.

लुडादेश पर
ताडयिष्यत् m. n. ताडयिष्यन्ती f.

लुडादेश आत्म
ताडयिष्यमाण m. n. ताडयिष्यमाणा f.

यत्
ताड्य m. n. ताड्या f.

अनीयर्
ताडनीय m. n. ताडनीया f.

अव्यय

तुमुन्
ताडयितुम्

क्त्वा
ताडयित्वा

ल्यप्
॰ताड्य

लिट्
ताडयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria