सुबन्तावली ?तडयिष्यमाण

Roma

नपुंसकम्एकद्विबहु
प्रथमातडयिष्यमाणम् तडयिष्यमाणे तडयिष्यमाणानि
सम्बोधनम्तडयिष्यमाण तडयिष्यमाणे तडयिष्यमाणानि
द्वितीयातडयिष्यमाणम् तडयिष्यमाणे तडयिष्यमाणानि
तृतीयातडयिष्यमाणेन तडयिष्यमाणाभ्याम् तडयिष्यमाणैः
चतुर्थीतडयिष्यमाणाय तडयिष्यमाणाभ्याम् तडयिष्यमाणेभ्यः
पञ्चमीतडयिष्यमाणात् तडयिष्यमाणाभ्याम् तडयिष्यमाणेभ्यः
षष्ठीतडयिष्यमाणस्य तडयिष्यमाणयोः तडयिष्यमाणानाम्
सप्तमीतडयिष्यमाणे तडयिष्यमाणयोः तडयिष्यमाणेषु

समास तडयिष्यमाण

अव्यय ॰तडयिष्यमाणम् ॰तडयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria