सुबन्तावली ?तडयत्

Roma

पुमान्एकद्विबहु
प्रथमातडयन् तडयन्तौ तडयन्तः
सम्बोधनम्तडयन् तडयन्तौ तडयन्तः
द्वितीयातडयन्तम् तडयन्तौ तडयतः
तृतीयातडयता तडयद्भ्याम् तडयद्भिः
चतुर्थीतडयते तडयद्भ्याम् तडयद्भ्यः
पञ्चमीतडयतः तडयद्भ्याम् तडयद्भ्यः
षष्ठीतडयतः तडयतोः तडयताम्
सप्तमीतडयति तडयतोः तडयत्सु

समास तडयत्

अव्यय ॰तडयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria