सुबन्तावली ?ताडयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाताडयिष्यन्ती ताडयिष्यन्त्यौ ताडयिष्यन्त्यः
सम्बोधनम्ताडयिष्यन्ति ताडयिष्यन्त्यौ ताडयिष्यन्त्यः
द्वितीयाताडयिष्यन्तीम् ताडयिष्यन्त्यौ ताडयिष्यन्तीः
तृतीयाताडयिष्यन्त्या ताडयिष्यन्तीभ्याम् ताडयिष्यन्तीभिः
चतुर्थीताडयिष्यन्त्यै ताडयिष्यन्तीभ्याम् ताडयिष्यन्तीभ्यः
पञ्चमीताडयिष्यन्त्याः ताडयिष्यन्तीभ्याम् ताडयिष्यन्तीभ्यः
षष्ठीताडयिष्यन्त्याः ताडयिष्यन्त्योः ताडयिष्यन्तीनाम्
सप्तमीताडयिष्यन्त्याम् ताडयिष्यन्त्योः ताडयिष्यन्तीषु

समास ताडयिष्यन्ति ताडयिष्यन्ती

अव्यय ॰ताडयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria