सुबन्तावली ?तडयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमातडयत् तडयन्ती तडयती तडयन्ति
सम्बोधनम्तडयत् तडयन्ती तडयती तडयन्ति
द्वितीयातडयत् तडयन्ती तडयती तडयन्ति
तृतीयातडयता तडयद्भ्याम् तडयद्भिः
चतुर्थीतडयते तडयद्भ्याम् तडयद्भ्यः
पञ्चमीतडयतः तडयद्भ्याम् तडयद्भ्यः
षष्ठीतडयतः तडयतोः तडयताम्
सप्तमीतडयति तडयतोः तडयत्सु

अव्यय ॰तडयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria