सुबन्तावली ?तडयमाना

Roma

स्त्रीएकद्विबहु
प्रथमातडयमाना तडयमाने तडयमानाः
सम्बोधनम्तडयमाने तडयमाने तडयमानाः
द्वितीयातडयमानाम् तडयमाने तडयमानाः
तृतीयातडयमानया तडयमानाभ्याम् तडयमानाभिः
चतुर्थीतडयमानायै तडयमानाभ्याम् तडयमानाभ्यः
पञ्चमीतडयमानायाः तडयमानाभ्याम् तडयमानाभ्यः
षष्ठीतडयमानायाः तडयमानयोः तडयमानानाम्
सप्तमीतडयमानायाम् तडयमानयोः तडयमानासु

अव्यय ॰तडयमानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria