सुबन्तावली ?ताडयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाताडयिष्यमाणः ताडयिष्यमाणौ ताडयिष्यमाणाः
सम्बोधनम्ताडयिष्यमाण ताडयिष्यमाणौ ताडयिष्यमाणाः
द्वितीयाताडयिष्यमाणम् ताडयिष्यमाणौ ताडयिष्यमाणान्
तृतीयाताडयिष्यमाणेन ताडयिष्यमाणाभ्याम् ताडयिष्यमाणैः ताडयिष्यमाणेभिः
चतुर्थीताडयिष्यमाणाय ताडयिष्यमाणाभ्याम् ताडयिष्यमाणेभ्यः
पञ्चमीताडयिष्यमाणात् ताडयिष्यमाणाभ्याम् ताडयिष्यमाणेभ्यः
षष्ठीताडयिष्यमाणस्य ताडयिष्यमाणयोः ताडयिष्यमाणानाम्
सप्तमीताडयिष्यमाणे ताडयिष्यमाणयोः ताडयिष्यमाणेषु

समास ताडयिष्यमाण

अव्यय ॰ताडयिष्यमाणम् ॰ताडयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria