Conjugation tables of sukha

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsukhyāmi sukhyāvaḥ sukhyāmaḥ
Secondsukhyasi sukhyathaḥ sukhyatha
Thirdsukhyati sukhyataḥ sukhyanti


MiddleSingularDualPlural
Firstsukhāye sukhāyāvahe sukhāyāmahe
Secondsukhāyase sukhāyethe sukhāyadhve
Thirdsukhāyate sukhāyete sukhāyante


Imperfect

ActiveSingularDualPlural
Firstasukhyam asukhyāva asukhyāma
Secondasukhyaḥ asukhyatam asukhyata
Thirdasukhyat asukhyatām asukhyan


MiddleSingularDualPlural
Firstasukhāye asukhāyāvahi asukhāyāmahi
Secondasukhāyathāḥ asukhāyethām asukhāyadhvam
Thirdasukhāyata asukhāyetām asukhāyanta


Optative

ActiveSingularDualPlural
Firstsukhyeyam sukhyeva sukhyema
Secondsukhyeḥ sukhyetam sukhyeta
Thirdsukhyet sukhyetām sukhyeyuḥ


MiddleSingularDualPlural
Firstsukhāyeya sukhāyevahi sukhāyemahi
Secondsukhāyethāḥ sukhāyeyāthām sukhāyedhvam
Thirdsukhāyeta sukhāyeyātām sukhāyeran


Imperative

ActiveSingularDualPlural
Firstsukhyāni sukhyāva sukhyāma
Secondsukhya sukhyatam sukhyata
Thirdsukhyatu sukhyatām sukhyantu


MiddleSingularDualPlural
Firstsukhāyai sukhāyāvahai sukhāyāmahai
Secondsukhāyasva sukhāyethām sukhāyadhvam
Thirdsukhāyatām sukhāyetām sukhāyantām


Future

ActiveSingularDualPlural
Firstsukhyiṣyāmi sukhāyiṣyāmi sukhyiṣyāvaḥ sukhāyiṣyāvaḥ sukhyiṣyāmaḥ sukhāyiṣyāmaḥ
Secondsukhyiṣyasi sukhāyiṣyasi sukhyiṣyathaḥ sukhāyiṣyathaḥ sukhyiṣyatha sukhāyiṣyatha
Thirdsukhyiṣyati sukhāyiṣyati sukhyiṣyataḥ sukhāyiṣyataḥ sukhyiṣyanti sukhāyiṣyanti


MiddleSingularDualPlural
Firstsukhyiṣye sukhāyiṣye sukhyiṣyāvahe sukhāyiṣyāvahe sukhyiṣyāmahe sukhāyiṣyāmahe
Secondsukhyiṣyase sukhāyiṣyase sukhyiṣyethe sukhāyiṣyethe sukhyiṣyadhve sukhāyiṣyadhve
Thirdsukhyiṣyate sukhāyiṣyate sukhyiṣyete sukhāyiṣyete sukhyiṣyante sukhāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsukhyitāsmi sukhāyitāsmi sukhyitāsvaḥ sukhāyitāsvaḥ sukhyitāsmaḥ sukhāyitāsmaḥ
Secondsukhyitāsi sukhāyitāsi sukhyitāsthaḥ sukhāyitāsthaḥ sukhyitāstha sukhāyitāstha
Thirdsukhyitā sukhāyitā sukhyitārau sukhāyitārau sukhyitāraḥ sukhāyitāraḥ

Participles

Past Passive Participle
sukhita m. n. sukhitā f.

Past Active Participle
sukhitavat m. n. sukhitavatī f.

Present Active Participle
sukhyat m. n. sukhyantī f.

Present Middle Participle
sukhāyamāna m. n. sukhāyamānā f.

Future Active Participle
sukhyiṣyat m. n. sukhyiṣyantī f.

Future Active Participle
sukhāyiṣyat m. n. sukhāyiṣyantī f.

Future Middle Participle
sukhāyiṣyamāṇa m. n. sukhāyiṣyamāṇā f.

Future Middle Participle
sukhyiṣyamāṇa m. n. sukhyiṣyamāṇā f.

Future Passive Participle
sukhyitavya m. n. sukhyitavyā f.

Future Passive Participle
sukhāyitavya m. n. sukhāyitavyā f.

Indeclinable forms

Infinitive
sukhyitum

Infinitive
sukhāyitum

Absolutive
sukhyitvā

Absolutive
sukhāyitvā

Periphrastic Perfect
sukhyām

Periphrastic Perfect
sukhāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria