Declension table of ?sukhitavatī

Deva

FeminineSingularDualPlural
Nominativesukhitavatī sukhitavatyau sukhitavatyaḥ
Vocativesukhitavati sukhitavatyau sukhitavatyaḥ
Accusativesukhitavatīm sukhitavatyau sukhitavatīḥ
Instrumentalsukhitavatyā sukhitavatībhyām sukhitavatībhiḥ
Dativesukhitavatyai sukhitavatībhyām sukhitavatībhyaḥ
Ablativesukhitavatyāḥ sukhitavatībhyām sukhitavatībhyaḥ
Genitivesukhitavatyāḥ sukhitavatyoḥ sukhitavatīnām
Locativesukhitavatyām sukhitavatyoḥ sukhitavatīṣu

Compound sukhitavati - sukhitavatī -

Adverb -sukhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria