Declension table of ?sukhyitavyā

Deva

FeminineSingularDualPlural
Nominativesukhyitavyā sukhyitavye sukhyitavyāḥ
Vocativesukhyitavye sukhyitavye sukhyitavyāḥ
Accusativesukhyitavyām sukhyitavye sukhyitavyāḥ
Instrumentalsukhyitavyayā sukhyitavyābhyām sukhyitavyābhiḥ
Dativesukhyitavyāyai sukhyitavyābhyām sukhyitavyābhyaḥ
Ablativesukhyitavyāyāḥ sukhyitavyābhyām sukhyitavyābhyaḥ
Genitivesukhyitavyāyāḥ sukhyitavyayoḥ sukhyitavyānām
Locativesukhyitavyāyām sukhyitavyayoḥ sukhyitavyāsu

Adverb -sukhyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria