Declension table of ?sukhyitavya

Deva

MasculineSingularDualPlural
Nominativesukhyitavyaḥ sukhyitavyau sukhyitavyāḥ
Vocativesukhyitavya sukhyitavyau sukhyitavyāḥ
Accusativesukhyitavyam sukhyitavyau sukhyitavyān
Instrumentalsukhyitavyena sukhyitavyābhyām sukhyitavyaiḥ sukhyitavyebhiḥ
Dativesukhyitavyāya sukhyitavyābhyām sukhyitavyebhyaḥ
Ablativesukhyitavyāt sukhyitavyābhyām sukhyitavyebhyaḥ
Genitivesukhyitavyasya sukhyitavyayoḥ sukhyitavyānām
Locativesukhyitavye sukhyitavyayoḥ sukhyitavyeṣu

Compound sukhyitavya -

Adverb -sukhyitavyam -sukhyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria