Declension table of ?sukhyitavya

Deva

NeuterSingularDualPlural
Nominativesukhyitavyam sukhyitavye sukhyitavyāni
Vocativesukhyitavya sukhyitavye sukhyitavyāni
Accusativesukhyitavyam sukhyitavye sukhyitavyāni
Instrumentalsukhyitavyena sukhyitavyābhyām sukhyitavyaiḥ
Dativesukhyitavyāya sukhyitavyābhyām sukhyitavyebhyaḥ
Ablativesukhyitavyāt sukhyitavyābhyām sukhyitavyebhyaḥ
Genitivesukhyitavyasya sukhyitavyayoḥ sukhyitavyānām
Locativesukhyitavye sukhyitavyayoḥ sukhyitavyeṣu

Compound sukhyitavya -

Adverb -sukhyitavyam -sukhyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria