Declension table of ?sukhyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesukhyiṣyamāṇā sukhyiṣyamāṇe sukhyiṣyamāṇāḥ
Vocativesukhyiṣyamāṇe sukhyiṣyamāṇe sukhyiṣyamāṇāḥ
Accusativesukhyiṣyamāṇām sukhyiṣyamāṇe sukhyiṣyamāṇāḥ
Instrumentalsukhyiṣyamāṇayā sukhyiṣyamāṇābhyām sukhyiṣyamāṇābhiḥ
Dativesukhyiṣyamāṇāyai sukhyiṣyamāṇābhyām sukhyiṣyamāṇābhyaḥ
Ablativesukhyiṣyamāṇāyāḥ sukhyiṣyamāṇābhyām sukhyiṣyamāṇābhyaḥ
Genitivesukhyiṣyamāṇāyāḥ sukhyiṣyamāṇayoḥ sukhyiṣyamāṇānām
Locativesukhyiṣyamāṇāyām sukhyiṣyamāṇayoḥ sukhyiṣyamāṇāsu

Adverb -sukhyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria