Conjugation tables of sudina

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstsudināye sudināyāvahe sudināyāmahe
Secondsudināyase sudināyethe sudināyadhve
Thirdsudināyate sudināyete sudināyante


Imperfect

MiddleSingularDualPlural
Firstasudināye asudināyāvahi asudināyāmahi
Secondasudināyathāḥ asudināyethām asudināyadhvam
Thirdasudināyata asudināyetām asudināyanta


Optative

MiddleSingularDualPlural
Firstsudināyeya sudināyevahi sudināyemahi
Secondsudināyethāḥ sudināyeyāthām sudināyedhvam
Thirdsudināyeta sudināyeyātām sudināyeran


Imperative

MiddleSingularDualPlural
Firstsudināyai sudināyāvahai sudināyāmahai
Secondsudināyasva sudināyethām sudināyadhvam
Thirdsudināyatām sudināyetām sudināyantām


Future

ActiveSingularDualPlural
Firstsudināyiṣyāmi sudināyiṣyāvaḥ sudināyiṣyāmaḥ
Secondsudināyiṣyasi sudināyiṣyathaḥ sudināyiṣyatha
Thirdsudināyiṣyati sudināyiṣyataḥ sudināyiṣyanti


MiddleSingularDualPlural
Firstsudināyiṣye sudināyiṣyāvahe sudināyiṣyāmahe
Secondsudināyiṣyase sudināyiṣyethe sudināyiṣyadhve
Thirdsudināyiṣyate sudināyiṣyete sudināyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsudināyitāsmi sudināyitāsvaḥ sudināyitāsmaḥ
Secondsudināyitāsi sudināyitāsthaḥ sudināyitāstha
Thirdsudināyitā sudināyitārau sudināyitāraḥ

Participles

Past Passive Participle
sudinita m. n. sudinitā f.

Past Active Participle
sudinitavat m. n. sudinitavatī f.

Present Middle Participle
sudināyamāna m. n. sudināyamānā f.

Future Active Participle
sudināyiṣyat m. n. sudināyiṣyantī f.

Future Middle Participle
sudināyiṣyamāṇa m. n. sudināyiṣyamāṇā f.

Future Passive Participle
sudināyitavya m. n. sudināyitavyā f.

Indeclinable forms

Infinitive
sudināyitum

Absolutive
sudināyitvā

Periphrastic Perfect
sudināyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria