Declension table of ?sudinita

Deva

MasculineSingularDualPlural
Nominativesudinitaḥ sudinitau sudinitāḥ
Vocativesudinita sudinitau sudinitāḥ
Accusativesudinitam sudinitau sudinitān
Instrumentalsudinitena sudinitābhyām sudinitaiḥ sudinitebhiḥ
Dativesudinitāya sudinitābhyām sudinitebhyaḥ
Ablativesudinitāt sudinitābhyām sudinitebhyaḥ
Genitivesudinitasya sudinitayoḥ sudinitānām
Locativesudinite sudinitayoḥ sudiniteṣu

Compound sudinita -

Adverb -sudinitam -sudinitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria