Declension table of ?sudināyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesudināyiṣyamāṇā sudināyiṣyamāṇe sudināyiṣyamāṇāḥ
Vocativesudināyiṣyamāṇe sudināyiṣyamāṇe sudināyiṣyamāṇāḥ
Accusativesudināyiṣyamāṇām sudināyiṣyamāṇe sudināyiṣyamāṇāḥ
Instrumentalsudināyiṣyamāṇayā sudināyiṣyamāṇābhyām sudināyiṣyamāṇābhiḥ
Dativesudināyiṣyamāṇāyai sudināyiṣyamāṇābhyām sudināyiṣyamāṇābhyaḥ
Ablativesudināyiṣyamāṇāyāḥ sudināyiṣyamāṇābhyām sudināyiṣyamāṇābhyaḥ
Genitivesudināyiṣyamāṇāyāḥ sudināyiṣyamāṇayoḥ sudināyiṣyamāṇānām
Locativesudināyiṣyamāṇāyām sudināyiṣyamāṇayoḥ sudināyiṣyamāṇāsu

Adverb -sudināyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria