Declension table of ?sudināyitavya

Deva

MasculineSingularDualPlural
Nominativesudināyitavyaḥ sudināyitavyau sudināyitavyāḥ
Vocativesudināyitavya sudināyitavyau sudināyitavyāḥ
Accusativesudināyitavyam sudināyitavyau sudināyitavyān
Instrumentalsudināyitavyena sudināyitavyābhyām sudināyitavyaiḥ sudināyitavyebhiḥ
Dativesudināyitavyāya sudināyitavyābhyām sudināyitavyebhyaḥ
Ablativesudināyitavyāt sudināyitavyābhyām sudināyitavyebhyaḥ
Genitivesudināyitavyasya sudināyitavyayoḥ sudināyitavyānām
Locativesudināyitavye sudināyitavyayoḥ sudināyitavyeṣu

Compound sudināyitavya -

Adverb -sudināyitavyam -sudināyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria