Declension table of ?sudināyamāna

Deva

MasculineSingularDualPlural
Nominativesudināyamānaḥ sudināyamānau sudināyamānāḥ
Vocativesudināyamāna sudināyamānau sudināyamānāḥ
Accusativesudināyamānam sudināyamānau sudināyamānān
Instrumentalsudināyamānena sudināyamānābhyām sudināyamānaiḥ sudināyamānebhiḥ
Dativesudināyamānāya sudināyamānābhyām sudināyamānebhyaḥ
Ablativesudināyamānāt sudināyamānābhyām sudināyamānebhyaḥ
Genitivesudināyamānasya sudināyamānayoḥ sudināyamānānām
Locativesudināyamāne sudināyamānayoḥ sudināyamāneṣu

Compound sudināyamāna -

Adverb -sudināyamānam -sudināyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria