Declension table of ?sudināyitavya

Deva

NeuterSingularDualPlural
Nominativesudināyitavyam sudināyitavye sudināyitavyāni
Vocativesudināyitavya sudināyitavye sudināyitavyāni
Accusativesudināyitavyam sudināyitavye sudināyitavyāni
Instrumentalsudināyitavyena sudināyitavyābhyām sudināyitavyaiḥ
Dativesudināyitavyāya sudināyitavyābhyām sudināyitavyebhyaḥ
Ablativesudināyitavyāt sudināyitavyābhyām sudināyitavyebhyaḥ
Genitivesudināyitavyasya sudināyitavyayoḥ sudināyitavyānām
Locativesudināyitavye sudināyitavyayoḥ sudināyitavyeṣu

Compound sudināyitavya -

Adverb -sudināyitavyam -sudināyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria