Conjugation tables of stim

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firststimyāmi stimyāvaḥ stimyāmaḥ
Secondstimyasi stimyathaḥ stimyatha
Thirdstimyati stimyataḥ stimyanti


MiddleSingularDualPlural
Firststimye stimyāvahe stimyāmahe
Secondstimyase stimyethe stimyadhve
Thirdstimyate stimyete stimyante


PassiveSingularDualPlural
Firststimye stimyāvahe stimyāmahe
Secondstimyase stimyethe stimyadhve
Thirdstimyate stimyete stimyante


Imperfect

ActiveSingularDualPlural
Firstastimyam astimyāva astimyāma
Secondastimyaḥ astimyatam astimyata
Thirdastimyat astimyatām astimyan


MiddleSingularDualPlural
Firstastimye astimyāvahi astimyāmahi
Secondastimyathāḥ astimyethām astimyadhvam
Thirdastimyata astimyetām astimyanta


PassiveSingularDualPlural
Firstastimye astimyāvahi astimyāmahi
Secondastimyathāḥ astimyethām astimyadhvam
Thirdastimyata astimyetām astimyanta


Optative

ActiveSingularDualPlural
Firststimyeyam stimyeva stimyema
Secondstimyeḥ stimyetam stimyeta
Thirdstimyet stimyetām stimyeyuḥ


MiddleSingularDualPlural
Firststimyeya stimyevahi stimyemahi
Secondstimyethāḥ stimyeyāthām stimyedhvam
Thirdstimyeta stimyeyātām stimyeran


PassiveSingularDualPlural
Firststimyeya stimyevahi stimyemahi
Secondstimyethāḥ stimyeyāthām stimyedhvam
Thirdstimyeta stimyeyātām stimyeran


Imperative

ActiveSingularDualPlural
Firststimyāni stimyāva stimyāma
Secondstimya stimyatam stimyata
Thirdstimyatu stimyatām stimyantu


MiddleSingularDualPlural
Firststimyai stimyāvahai stimyāmahai
Secondstimyasva stimyethām stimyadhvam
Thirdstimyatām stimyetām stimyantām


PassiveSingularDualPlural
Firststimyai stimyāvahai stimyāmahai
Secondstimyasva stimyethām stimyadhvam
Thirdstimyatām stimyetām stimyantām


Future

ActiveSingularDualPlural
Firststemiṣyāmi stemiṣyāvaḥ stemiṣyāmaḥ
Secondstemiṣyasi stemiṣyathaḥ stemiṣyatha
Thirdstemiṣyati stemiṣyataḥ stemiṣyanti


MiddleSingularDualPlural
Firststemiṣye stemiṣyāvahe stemiṣyāmahe
Secondstemiṣyase stemiṣyethe stemiṣyadhve
Thirdstemiṣyate stemiṣyete stemiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firststemitāsmi stemitāsvaḥ stemitāsmaḥ
Secondstemitāsi stemitāsthaḥ stemitāstha
Thirdstemitā stemitārau stemitāraḥ


Perfect

ActiveSingularDualPlural
Firsttiṣṭema tiṣṭimiva tiṣṭimima
Secondtiṣṭemitha tiṣṭimathuḥ tiṣṭima
Thirdtiṣṭema tiṣṭimatuḥ tiṣṭimuḥ


MiddleSingularDualPlural
Firsttiṣṭime tiṣṭimivahe tiṣṭimimahe
Secondtiṣṭimiṣe tiṣṭimāthe tiṣṭimidhve
Thirdtiṣṭime tiṣṭimāte tiṣṭimire


Benedictive

ActiveSingularDualPlural
Firststimyāsam stimyāsva stimyāsma
Secondstimyāḥ stimyāstam stimyāsta
Thirdstimyāt stimyāstām stimyāsuḥ

Participles

Past Passive Participle
stimita m. n. stimitā f.

Past Active Participle
stimitavat m. n. stimitavatī f.

Present Active Participle
stimyat m. n. stimyantī f.

Present Middle Participle
stimyamāna m. n. stimyamānā f.

Present Passive Participle
stimyamāna m. n. stimyamānā f.

Future Active Participle
stemiṣyat m. n. stemiṣyantī f.

Future Middle Participle
stemiṣyamāṇa m. n. stemiṣyamāṇā f.

Future Passive Participle
stemitavya m. n. stemitavyā f.

Future Passive Participle
stemya m. n. stemyā f.

Future Passive Participle
stemanīya m. n. stemanīyā f.

Perfect Active Participle
tiṣṭinvas m. n. tiṣṭimuṣī f.

Perfect Middle Participle
tiṣṭimāna m. n. tiṣṭimānā f.

Indeclinable forms

Infinitive
stemitum

Absolutive
stemitvā

Absolutive
stimitvā

Absolutive
-stimya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria