Declension table of ?tiṣṭimāna

Deva

MasculineSingularDualPlural
Nominativetiṣṭimānaḥ tiṣṭimānau tiṣṭimānāḥ
Vocativetiṣṭimāna tiṣṭimānau tiṣṭimānāḥ
Accusativetiṣṭimānam tiṣṭimānau tiṣṭimānān
Instrumentaltiṣṭimānena tiṣṭimānābhyām tiṣṭimānaiḥ tiṣṭimānebhiḥ
Dativetiṣṭimānāya tiṣṭimānābhyām tiṣṭimānebhyaḥ
Ablativetiṣṭimānāt tiṣṭimānābhyām tiṣṭimānebhyaḥ
Genitivetiṣṭimānasya tiṣṭimānayoḥ tiṣṭimānānām
Locativetiṣṭimāne tiṣṭimānayoḥ tiṣṭimāneṣu

Compound tiṣṭimāna -

Adverb -tiṣṭimānam -tiṣṭimānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria