Declension table of ?stemitavya

Deva

NeuterSingularDualPlural
Nominativestemitavyam stemitavye stemitavyāni
Vocativestemitavya stemitavye stemitavyāni
Accusativestemitavyam stemitavye stemitavyāni
Instrumentalstemitavyena stemitavyābhyām stemitavyaiḥ
Dativestemitavyāya stemitavyābhyām stemitavyebhyaḥ
Ablativestemitavyāt stemitavyābhyām stemitavyebhyaḥ
Genitivestemitavyasya stemitavyayoḥ stemitavyānām
Locativestemitavye stemitavyayoḥ stemitavyeṣu

Compound stemitavya -

Adverb -stemitavyam -stemitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria