Declension table of ?stimyamāna

Deva

NeuterSingularDualPlural
Nominativestimyamānam stimyamāne stimyamānāni
Vocativestimyamāna stimyamāne stimyamānāni
Accusativestimyamānam stimyamāne stimyamānāni
Instrumentalstimyamānena stimyamānābhyām stimyamānaiḥ
Dativestimyamānāya stimyamānābhyām stimyamānebhyaḥ
Ablativestimyamānāt stimyamānābhyām stimyamānebhyaḥ
Genitivestimyamānasya stimyamānayoḥ stimyamānānām
Locativestimyamāne stimyamānayoḥ stimyamāneṣu

Compound stimyamāna -

Adverb -stimyamānam -stimyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria