Declension table of ?stimitā

Deva

FeminineSingularDualPlural
Nominativestimitā stimite stimitāḥ
Vocativestimite stimite stimitāḥ
Accusativestimitām stimite stimitāḥ
Instrumentalstimitayā stimitābhyām stimitābhiḥ
Dativestimitāyai stimitābhyām stimitābhyaḥ
Ablativestimitāyāḥ stimitābhyām stimitābhyaḥ
Genitivestimitāyāḥ stimitayoḥ stimitānām
Locativestimitāyām stimitayoḥ stimitāsu

Adverb -stimitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria