Declension table of ?stimitavat

Deva

MasculineSingularDualPlural
Nominativestimitavān stimitavantau stimitavantaḥ
Vocativestimitavan stimitavantau stimitavantaḥ
Accusativestimitavantam stimitavantau stimitavataḥ
Instrumentalstimitavatā stimitavadbhyām stimitavadbhiḥ
Dativestimitavate stimitavadbhyām stimitavadbhyaḥ
Ablativestimitavataḥ stimitavadbhyām stimitavadbhyaḥ
Genitivestimitavataḥ stimitavatoḥ stimitavatām
Locativestimitavati stimitavatoḥ stimitavatsu

Compound stimitavat -

Adverb -stimitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria